B 351-3 Sūryasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 351/3
Title: Sūryasiddhānta
Dimensions: 33 x 12 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1750
Acc No.: NAK 5/2697
Remarks:
Reel No. B 351-3 Inventory No. 73031
Title Sūryasiddhānta and Saurasūtravivaraṇa
Remarks a basic text with Dādābhāi’s commentary on it
Author the author of the commentary is Dādābhāī.
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.0 x 12.0 cm
Folios 95
Lines per Folio 9–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sūrya. or sūr. ya. ga. and in the lower right-hand margin under the word rāma
Date of Copying ŚS 1750
Place of Deposit NAK
Accession No. 5/2697
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīḥ || ||
aciṃtyāvyaktarūpāya nirguṇāya guṇātmane
samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 ||
alpānavaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||
rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam || 2 ||
vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam ||
ārādhayan vivasvantaṃ tapas tepe suduścaram 3 (fol. 1v5 and 2r3–4)
«Beginning of the commentary:»
śrīmanmaṃgalamūrtaye gaṇapataye namaḥ ||
praṇipatya paraṃ brahma sūryāśayamahodadheḥ ||
sāracandraṃ samuddhṛtya karomi kiraṇāvalīm ||1 ||
cittapāvanajātīyamādhavāṃgabhavaḥ sudhīḥ ||
†dādābhāī† samālocya varāhādikṛtīḥ sphutām(!) || 2 ||
atra kilāvicchinnena pāraṃparyeṇa kathā smaryate ||
meru pṛṣṭhe sukhāsīnāḥ sakalā ṛṣayaḥ purā ||
tadaṃtare samāyāto muni(!) kaścid dvijottamaḥ ||
…
tatas tena śrīsūryamayasaṃvādo munīn pratyādiṣṭaḥ tasyāyaṃ maṃgalācaraṇaślokaḥ || || aciṃtyeti brahmaṇe bṛhata(!)tvād aparicchinnatvād vyāpakāya śrutipratipādyāya namaḥ | kāyavākceṣṭopalakṣitena mānasendriyabuddhiviśeṣeṇa matas tvam utkṛṣṭas tvatto [ʼ]ham apakṛṣta ityādirūpeṇa nato [ʼ]smīty arthaḥ | (fol. 1v1–3, 4 and 6–7)
«End of the root text:»
sārpendrapauṣṇadhiṣṇyānām aṃtyā(!) pādā bhasaṃdhayaḥ ||
tadarddhabheṣu cārddhāṃśo gaṃḍāṃtaṃ nāma kīrtyate || 21 ||
vyatīpātatrayaṃ ghoraṃ gaṃḍāṃtatritayaṃ tathā ||
etad bhasaṃdhitritayaṃ sarvakarmasu varjayet || 22 || ||
ity etat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ mahat
rahasyaṃ mahad ākhyātaṃ kim anyac chrotum icchasi || 23 || || || (fol. 95r2–4)
«End of the commentary:»
atha saptadaśapaṃcāṃgasthayogasya pātasamatvād atideśapūrvakam anyad apy āha | śaśāṃketi tribhiḥ spaṣṭārthāḥ | 20 | 21 | 22 || athākaṃśipuruṣaḥ svavākyam upasaṃharati itītiḥ spaṣṭārthaḥ || 23 || athāgrimagraṃthasya pratipāditādhikārāsaṃgatittvaparihārāyāradhvādhikārasamāptiphakkikam āha || || (fol. 94v11–95r1)
«Colophon of the root text:»
iti śrīsūryasiddhāṃte pātādhikāro nāmaikādaśo[ʼ]dhyāyaḥ || || samāptaṃ caitat pūrvārddhaṃ || || (fol. 95r5)
«Colophon of the commentary:»
iti sūryasiddhāṃte pātādhikāra iti spaṣṭam || || iti śrīcittapāvanamādhavātmajadādābhāīkṛte saurasūtravivaraṇe kiraṇāvalīsaṃjñe pātādhikāravivaraṇam ekādaśam || || śrīmannarendraśālivāhanaśake 1750 kārtikaśuklagaṇeśe likhitā caṃdrakiraṇāvalī || || (fol. 95r1 and 6–7)
Microfilm Details
Reel No. B 351/3
Date of Filming 04-10-1972
Exposures 98
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 37v–38r
Catalogued by BK/RK
Date 15-04-2008
Bibliography