B 351-3 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 351/3
Title: Sūryasiddhānta
Dimensions: 33 x 12 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1750
Acc No.: NAK 5/2697
Remarks:


Reel No. B 351-3 Inventory No. 73031

Title Sūryasiddhānta and Saurasūtravivaraṇa

Remarks a basic text with Dādābhāi’s commentary on it

Author the author of the commentary is Dādābhāī.

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 12.0 cm

Folios 95

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sūrya. or sūr. ya. ga. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1750

Place of Deposit NAK

Accession No. 5/2697

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīḥ || ||

aciṃtyāvyaktarūpāya nirguṇāya guṇātmane

samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 ||

alpānavaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||

rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam || 2 ||

vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam ||

ārādhayan vivasvantaṃ tapas tepe suduścaram 3 (fol. 1v5 and 2r3–4)

«Beginning of the commentary:»

śrīmanmaṃgalamūrtaye gaṇapataye namaḥ ||

praṇipatya paraṃ brahma sūryāśayamahodadheḥ ||

sāracandraṃ samuddhṛtya karomi kiraṇāvalīm ||1 ||

cittapāvanajātīyamādhavāṃgabhavaḥ sudhīḥ ||

†dādābhāī† samālocya varāhādikṛtīḥ sphutām(!) || 2 ||

atra kilāvicchinnena pāraṃparyeṇa kathā smaryate ||

meru pṛṣṭhe sukhāsīnāḥ sakalā ṛṣayaḥ purā ||

tadaṃtare samāyāto muni(!) kaścid dvijottamaḥ ||

tatas tena śrīsūryamayasaṃvādo munīn pratyādiṣṭaḥ tasyāyaṃ maṃgalācaraṇaślokaḥ || || aciṃtyeti brahmaṇe bṛhata(!)tvād aparicchinnatvād vyāpakāya śrutipratipādyāya namaḥ | kāyavākceṣṭopalakṣitena mānasendriyabuddhiviśeṣeṇa matas tvam utkṛṣṭas tvatto [ʼ]ham apakṛṣta ityādirūpeṇa nato [ʼ]smīty arthaḥ | (fol. 1v1–3, 4 and 6–7)

«End of the root text:»

sārpendrapauṣṇadhiṣṇyānām aṃtyā(!) pādā bhasaṃdhayaḥ ||

tadarddhabheṣu cārddhāṃśo gaṃḍāṃtaṃ nāma kīrtyate || 21 ||

vyatīpātatrayaṃ ghoraṃ gaṃḍāṃtatritayaṃ tathā ||

etad bhasaṃdhitritayaṃ sarvakarmasu varjayet || 22 ||    ||

ity etat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ mahat

rahasyaṃ mahad ākhyātaṃ kim anyac chrotum icchasi || 23 ||     ||     || (fol. 95r2–4)

«End of the commentary:»

atha saptadaśapaṃcāṃgasthayogasya pātasamatvād atideśapūrvakam anyad apy āha | śaśāṃketi tribhiḥ spaṣṭārthāḥ | 20 | 21 | 22 || athākaṃśipuruṣaḥ svavākyam upasaṃharati itītiḥ spaṣṭārthaḥ || 23 || athāgrimagraṃthasya pratipāditādhikārāsaṃgatittvaparihārāyāradhvādhikārasamāptiphakkikam āha ||    || (fol. 94v11–95r1)

«Colophon of the root text:»

iti śrīsūryasiddhāṃte pātādhikāro nāmaikādaśo[ʼ]dhyāyaḥ || || samāptaṃ caitat pūrvārddhaṃ || || (fol. 95r5)

«Colophon of the commentary:»

iti sūryasiddhāṃte pātādhikāra iti spaṣṭam ||  || iti śrīcittapāvanamādhavātmajadādābhāīkṛte saurasūtravivaraṇe kiraṇāvalīsaṃjñe pātādhikāravivaraṇam ekādaśam || || śrīmannarendraśālivāhanaśake 1750 kārtikaśuklagaṇeśe likhitā caṃdrakiraṇāvalī || || (fol. 95r1 and 6–7)

Microfilm Details

Reel No. B 351/3

Date of Filming 04-10-1972

Exposures 98

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 37v–38r

Catalogued by BK/RK

Date 15-04-2008

Bibliography